Declension table of ?snāvayamāna

Deva

MasculineSingularDualPlural
Nominativesnāvayamānaḥ snāvayamānau snāvayamānāḥ
Vocativesnāvayamāna snāvayamānau snāvayamānāḥ
Accusativesnāvayamānam snāvayamānau snāvayamānān
Instrumentalsnāvayamānena snāvayamānābhyām snāvayamānaiḥ snāvayamānebhiḥ
Dativesnāvayamānāya snāvayamānābhyām snāvayamānebhyaḥ
Ablativesnāvayamānāt snāvayamānābhyām snāvayamānebhyaḥ
Genitivesnāvayamānasya snāvayamānayoḥ snāvayamānānām
Locativesnāvayamāne snāvayamānayoḥ snāvayamāneṣu

Compound snāvayamāna -

Adverb -snāvayamānam -snāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria