Declension table of ?snāvanīya

Deva

NeuterSingularDualPlural
Nominativesnāvanīyam snāvanīye snāvanīyāni
Vocativesnāvanīya snāvanīye snāvanīyāni
Accusativesnāvanīyam snāvanīye snāvanīyāni
Instrumentalsnāvanīyena snāvanīyābhyām snāvanīyaiḥ
Dativesnāvanīyāya snāvanīyābhyām snāvanīyebhyaḥ
Ablativesnāvanīyāt snāvanīyābhyām snāvanīyebhyaḥ
Genitivesnāvanīyasya snāvanīyayoḥ snāvanīyānām
Locativesnāvanīye snāvanīyayoḥ snāvanīyeṣu

Compound snāvanīya -

Adverb -snāvanīyam -snāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria