Declension table of snāvan

Deva

NeuterSingularDualPlural
Nominativesnāva snāvnī snāvanī snāvāni
Vocativesnāvan snāva snāvnī snāvanī snāvāni
Accusativesnāva snāvnī snāvanī snāvāni
Instrumentalsnāvnā snāvabhyām snāvabhiḥ
Dativesnāvne snāvabhyām snāvabhyaḥ
Ablativesnāvnaḥ snāvabhyām snāvabhyaḥ
Genitivesnāvnaḥ snāvnoḥ snāvnām
Locativesnāvni snāvani snāvnoḥ snāvasu

Compound snāva -

Adverb -snāva -snāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria