Declension table of ?snātavatī

Deva

FeminineSingularDualPlural
Nominativesnātavatī snātavatyau snātavatyaḥ
Vocativesnātavati snātavatyau snātavatyaḥ
Accusativesnātavatīm snātavatyau snātavatīḥ
Instrumentalsnātavatyā snātavatībhyām snātavatībhiḥ
Dativesnātavatyai snātavatībhyām snātavatībhyaḥ
Ablativesnātavatyāḥ snātavatībhyām snātavatībhyaḥ
Genitivesnātavatyāḥ snātavatyoḥ snātavatīnām
Locativesnātavatyām snātavatyoḥ snātavatīṣu

Compound snātavati - snātavatī -

Adverb -snātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria