Declension table of snātavat

Deva

MasculineSingularDualPlural
Nominativesnātavān snātavantau snātavantaḥ
Vocativesnātavan snātavantau snātavantaḥ
Accusativesnātavantam snātavantau snātavataḥ
Instrumentalsnātavatā snātavadbhyām snātavadbhiḥ
Dativesnātavate snātavadbhyām snātavadbhyaḥ
Ablativesnātavataḥ snātavadbhyām snātavadbhyaḥ
Genitivesnātavataḥ snātavatoḥ snātavatām
Locativesnātavati snātavatoḥ snātavatsu

Compound snātavat -

Adverb -snātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria