Declension table of snātaka

Deva

MasculineSingularDualPlural
Nominativesnātakaḥ snātakau snātakāḥ
Vocativesnātaka snātakau snātakāḥ
Accusativesnātakam snātakau snātakān
Instrumentalsnātakena snātakābhyām snātakaiḥ snātakebhiḥ
Dativesnātakāya snātakābhyām snātakebhyaḥ
Ablativesnātakāt snātakābhyām snātakebhyaḥ
Genitivesnātakasya snātakayoḥ snātakānām
Locativesnātake snātakayoḥ snātakeṣu

Compound snātaka -

Adverb -snātakam -snātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria