सुबन्तावली ?स्नातानुलिप्ता

Roma

स्त्रीएकद्विबहु
प्रथमास्नातानुलिप्ता स्नातानुलिप्ते स्नातानुलिप्ताः
सम्बोधनम्स्नातानुलिप्ते स्नातानुलिप्ते स्नातानुलिप्ताः
द्वितीयास्नातानुलिप्ताम् स्नातानुलिप्ते स्नातानुलिप्ताः
तृतीयास्नातानुलिप्तया स्नातानुलिप्ताभ्याम् स्नातानुलिप्ताभिः
चतुर्थीस्नातानुलिप्तायै स्नातानुलिप्ताभ्याम् स्नातानुलिप्ताभ्यः
पञ्चमीस्नातानुलिप्तायाः स्नातानुलिप्ताभ्याम् स्नातानुलिप्ताभ्यः
षष्ठीस्नातानुलिप्तायाः स्नातानुलिप्तयोः स्नातानुलिप्तानाम्
सप्तमीस्नातानुलिप्तायाम् स्नातानुलिप्तयोः स्नातानुलिप्तासु

अव्यय ॰स्नातानुलिप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria