Declension table of snāta

Deva

NeuterSingularDualPlural
Nominativesnātam snāte snātāni
Vocativesnāta snāte snātāni
Accusativesnātam snāte snātāni
Instrumentalsnātena snātābhyām snātaiḥ
Dativesnātāya snātābhyām snātebhyaḥ
Ablativesnātāt snātābhyām snātebhyaḥ
Genitivesnātasya snātayoḥ snātānām
Locativesnāte snātayoḥ snāteṣu

Compound snāta -

Adverb -snātam -snātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria