Declension table of snāta

Deva

MasculineSingularDualPlural
Nominativesnātaḥ snātau snātāḥ
Vocativesnāta snātau snātāḥ
Accusativesnātam snātau snātān
Instrumentalsnātena snātābhyām snātaiḥ snātebhiḥ
Dativesnātāya snātābhyām snātebhyaḥ
Ablativesnātāt snātābhyām snātebhyaḥ
Genitivesnātasya snātayoḥ snātānām
Locativesnāte snātayoḥ snāteṣu

Compound snāta -

Adverb -snātam -snātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria