Declension table of ?snāpitavatī

Deva

FeminineSingularDualPlural
Nominativesnāpitavatī snāpitavatyau snāpitavatyaḥ
Vocativesnāpitavati snāpitavatyau snāpitavatyaḥ
Accusativesnāpitavatīm snāpitavatyau snāpitavatīḥ
Instrumentalsnāpitavatyā snāpitavatībhyām snāpitavatībhiḥ
Dativesnāpitavatyai snāpitavatībhyām snāpitavatībhyaḥ
Ablativesnāpitavatyāḥ snāpitavatībhyām snāpitavatībhyaḥ
Genitivesnāpitavatyāḥ snāpitavatyoḥ snāpitavatīnām
Locativesnāpitavatyām snāpitavatyoḥ snāpitavatīṣu

Compound snāpitavati - snāpitavatī -

Adverb -snāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria