Declension table of ?snāpitavat

Deva

MasculineSingularDualPlural
Nominativesnāpitavān snāpitavantau snāpitavantaḥ
Vocativesnāpitavan snāpitavantau snāpitavantaḥ
Accusativesnāpitavantam snāpitavantau snāpitavataḥ
Instrumentalsnāpitavatā snāpitavadbhyām snāpitavadbhiḥ
Dativesnāpitavate snāpitavadbhyām snāpitavadbhyaḥ
Ablativesnāpitavataḥ snāpitavadbhyām snāpitavadbhyaḥ
Genitivesnāpitavataḥ snāpitavatoḥ snāpitavatām
Locativesnāpitavati snāpitavatoḥ snāpitavatsu

Compound snāpitavat -

Adverb -snāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria