Declension table of ?snāpita

Deva

NeuterSingularDualPlural
Nominativesnāpitam snāpite snāpitāni
Vocativesnāpita snāpite snāpitāni
Accusativesnāpitam snāpite snāpitāni
Instrumentalsnāpitena snāpitābhyām snāpitaiḥ
Dativesnāpitāya snāpitābhyām snāpitebhyaḥ
Ablativesnāpitāt snāpitābhyām snāpitebhyaḥ
Genitivesnāpitasya snāpitayoḥ snāpitānām
Locativesnāpite snāpitayoḥ snāpiteṣu

Compound snāpita -

Adverb -snāpitam -snāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria