Declension table of ?snāpayitavyā

Deva

FeminineSingularDualPlural
Nominativesnāpayitavyā snāpayitavye snāpayitavyāḥ
Vocativesnāpayitavye snāpayitavye snāpayitavyāḥ
Accusativesnāpayitavyām snāpayitavye snāpayitavyāḥ
Instrumentalsnāpayitavyayā snāpayitavyābhyām snāpayitavyābhiḥ
Dativesnāpayitavyāyai snāpayitavyābhyām snāpayitavyābhyaḥ
Ablativesnāpayitavyāyāḥ snāpayitavyābhyām snāpayitavyābhyaḥ
Genitivesnāpayitavyāyāḥ snāpayitavyayoḥ snāpayitavyānām
Locativesnāpayitavyāyām snāpayitavyayoḥ snāpayitavyāsu

Adverb -snāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria