Declension table of ?snāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesnāpayiṣyamāṇā snāpayiṣyamāṇe snāpayiṣyamāṇāḥ
Vocativesnāpayiṣyamāṇe snāpayiṣyamāṇe snāpayiṣyamāṇāḥ
Accusativesnāpayiṣyamāṇām snāpayiṣyamāṇe snāpayiṣyamāṇāḥ
Instrumentalsnāpayiṣyamāṇayā snāpayiṣyamāṇābhyām snāpayiṣyamāṇābhiḥ
Dativesnāpayiṣyamāṇāyai snāpayiṣyamāṇābhyām snāpayiṣyamāṇābhyaḥ
Ablativesnāpayiṣyamāṇāyāḥ snāpayiṣyamāṇābhyām snāpayiṣyamāṇābhyaḥ
Genitivesnāpayiṣyamāṇāyāḥ snāpayiṣyamāṇayoḥ snāpayiṣyamāṇānām
Locativesnāpayiṣyamāṇāyām snāpayiṣyamāṇayoḥ snāpayiṣyamāṇāsu

Adverb -snāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria