Declension table of ?snāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesnāpayiṣyamāṇam snāpayiṣyamāṇe snāpayiṣyamāṇāni
Vocativesnāpayiṣyamāṇa snāpayiṣyamāṇe snāpayiṣyamāṇāni
Accusativesnāpayiṣyamāṇam snāpayiṣyamāṇe snāpayiṣyamāṇāni
Instrumentalsnāpayiṣyamāṇena snāpayiṣyamāṇābhyām snāpayiṣyamāṇaiḥ
Dativesnāpayiṣyamāṇāya snāpayiṣyamāṇābhyām snāpayiṣyamāṇebhyaḥ
Ablativesnāpayiṣyamāṇāt snāpayiṣyamāṇābhyām snāpayiṣyamāṇebhyaḥ
Genitivesnāpayiṣyamāṇasya snāpayiṣyamāṇayoḥ snāpayiṣyamāṇānām
Locativesnāpayiṣyamāṇe snāpayiṣyamāṇayoḥ snāpayiṣyamāṇeṣu

Compound snāpayiṣyamāṇa -

Adverb -snāpayiṣyamāṇam -snāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria