Declension table of snānavelā

Deva

FeminineSingularDualPlural
Nominativesnānavelā snānavele snānavelāḥ
Vocativesnānavele snānavele snānavelāḥ
Accusativesnānavelām snānavele snānavelāḥ
Instrumentalsnānavelayā snānavelābhyām snānavelābhiḥ
Dativesnānavelāyai snānavelābhyām snānavelābhyaḥ
Ablativesnānavelāyāḥ snānavelābhyām snānavelābhyaḥ
Genitivesnānavelāyāḥ snānavelayoḥ snānavelānām
Locativesnānavelāyām snānavelayoḥ snānavelāsu

Adverb -snānavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria