Declension table of ?snānagṛha

Deva

NeuterSingularDualPlural
Nominativesnānagṛham snānagṛhe snānagṛhāṇi
Vocativesnānagṛha snānagṛhe snānagṛhāṇi
Accusativesnānagṛham snānagṛhe snānagṛhāṇi
Instrumentalsnānagṛheṇa snānagṛhābhyām snānagṛhaiḥ
Dativesnānagṛhāya snānagṛhābhyām snānagṛhebhyaḥ
Ablativesnānagṛhāt snānagṛhābhyām snānagṛhebhyaḥ
Genitivesnānagṛhasya snānagṛhayoḥ snānagṛhāṇām
Locativesnānagṛhe snānagṛhayoḥ snānagṛheṣu

Compound snānagṛha -

Adverb -snānagṛham -snānagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria