Declension table of ?smitavatī

Deva

FeminineSingularDualPlural
Nominativesmitavatī smitavatyau smitavatyaḥ
Vocativesmitavati smitavatyau smitavatyaḥ
Accusativesmitavatīm smitavatyau smitavatīḥ
Instrumentalsmitavatyā smitavatībhyām smitavatībhiḥ
Dativesmitavatyai smitavatībhyām smitavatībhyaḥ
Ablativesmitavatyāḥ smitavatībhyām smitavatībhyaḥ
Genitivesmitavatyāḥ smitavatyoḥ smitavatīnām
Locativesmitavatyām smitavatyoḥ smitavatīṣu

Compound smitavati - smitavatī -

Adverb -smitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria