Declension table of smitavat

Deva

NeuterSingularDualPlural
Nominativesmitavat smitavantī smitavatī smitavanti
Vocativesmitavat smitavantī smitavatī smitavanti
Accusativesmitavat smitavantī smitavatī smitavanti
Instrumentalsmitavatā smitavadbhyām smitavadbhiḥ
Dativesmitavate smitavadbhyām smitavadbhyaḥ
Ablativesmitavataḥ smitavadbhyām smitavadbhyaḥ
Genitivesmitavataḥ smitavatoḥ smitavatām
Locativesmitavati smitavatoḥ smitavatsu

Adverb -smitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria