Declension table of smitavat

Deva

MasculineSingularDualPlural
Nominativesmitavān smitavantau smitavantaḥ
Vocativesmitavan smitavantau smitavantaḥ
Accusativesmitavantam smitavantau smitavataḥ
Instrumentalsmitavatā smitavadbhyām smitavadbhiḥ
Dativesmitavate smitavadbhyām smitavadbhyaḥ
Ablativesmitavataḥ smitavadbhyām smitavadbhyaḥ
Genitivesmitavataḥ smitavatoḥ smitavatām
Locativesmitavati smitavatoḥ smitavatsu

Compound smitavat -

Adverb -smitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria