Declension table of smita

Deva

MasculineSingularDualPlural
Nominativesmitaḥ smitau smitāḥ
Vocativesmita smitau smitāḥ
Accusativesmitam smitau smitān
Instrumentalsmitena smitābhyām smitaiḥ smitebhiḥ
Dativesmitāya smitābhyām smitebhyaḥ
Ablativesmitāt smitābhyām smitebhyaḥ
Genitivesmitasya smitayoḥ smitānām
Locativesmite smitayoḥ smiteṣu

Compound smita -

Adverb -smitam -smitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria