Declension table of ?smayamāna

Deva

NeuterSingularDualPlural
Nominativesmayamānam smayamāne smayamānāni
Vocativesmayamāna smayamāne smayamānāni
Accusativesmayamānam smayamāne smayamānāni
Instrumentalsmayamānena smayamānābhyām smayamānaiḥ
Dativesmayamānāya smayamānābhyām smayamānebhyaḥ
Ablativesmayamānāt smayamānābhyām smayamānebhyaḥ
Genitivesmayamānasya smayamānayoḥ smayamānānām
Locativesmayamāne smayamānayoḥ smayamāneṣu

Compound smayamāna -

Adverb -smayamānam -smayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria