सुबन्तावली ?स्मत्पुरन्धि आ

Roma

स्त्रीएकद्विबहु
प्रथमास्मत्पुरन्धि आ स्मत्पुरन्धि ए स्मत्पुरन्धि आः
सम्बोधनम्स्मत्पुरन्धि ए स्मत्पुरन्धि ए स्मत्पुरन्धि आः
द्वितीयास्मत्पुरन्धि आम् स्मत्पुरन्धि ए स्मत्पुरन्धि आः
तृतीयास्मत्पुरन्धि अया स्मत्पुरन्धि आभ्याम् स्मत्पुरन्धि आभिः
चतुर्थीस्मत्पुरन्धि आयै स्मत्पुरन्धि आभ्याम् स्मत्पुरन्धि आभ्यः
पञ्चमीस्मत्पुरन्धि आयाः स्मत्पुरन्धि आभ्याम् स्मत्पुरन्धि आभ्यः
षष्ठीस्मत्पुरन्धि आयाः स्मत्पुरन्धि अयोः स्मत्पुरन्धि आनाम्
सप्तमीस्मत्पुरन्धि आयाम् स्मत्पुरन्धि अयोः स्मत्पुरन्धि आसु

अव्यय ॰स्मत्पुरन्धि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria