सुबन्तावली ?स्मरशरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमास्मरशरमयम् स्मरशरमये स्मरशरमयाणि
सम्बोधनम्स्मरशरमय स्मरशरमये स्मरशरमयाणि
द्वितीयास्मरशरमयम् स्मरशरमये स्मरशरमयाणि
तृतीयास्मरशरमयेण स्मरशरमयाभ्याम् स्मरशरमयैः
चतुर्थीस्मरशरमयाय स्मरशरमयाभ्याम् स्मरशरमयेभ्यः
पञ्चमीस्मरशरमयात् स्मरशरमयाभ्याम् स्मरशरमयेभ्यः
षष्ठीस्मरशरमयस्य स्मरशरमययोः स्मरशरमयाणाम्
सप्तमीस्मरशरमये स्मरशरमययोः स्मरशरमयेषु

समास स्मरशरमय

अव्यय ॰स्मरशरमयम् ॰स्मरशरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria