सुबन्तावली ?स्मरवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमास्मरवल्लभः स्मरवल्लभौ स्मरवल्लभाः
सम्बोधनम्स्मरवल्लभ स्मरवल्लभौ स्मरवल्लभाः
द्वितीयास्मरवल्लभम् स्मरवल्लभौ स्मरवल्लभान्
तृतीयास्मरवल्लभेन स्मरवल्लभाभ्याम् स्मरवल्लभैः स्मरवल्लभेभिः
चतुर्थीस्मरवल्लभाय स्मरवल्लभाभ्याम् स्मरवल्लभेभ्यः
पञ्चमीस्मरवल्लभात् स्मरवल्लभाभ्याम् स्मरवल्लभेभ्यः
षष्ठीस्मरवल्लभस्य स्मरवल्लभयोः स्मरवल्लभानाम्
सप्तमीस्मरवल्लभे स्मरवल्लभयोः स्मरवल्लभेषु

समास स्मरवल्लभ

अव्यय ॰स्मरवल्लभम् ॰स्मरवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria