सुबन्तावली स्मरस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमास्मरस्तम्भः स्मरस्तम्भौ स्मरस्तम्भाः
सम्बोधनम्स्मरस्तम्भ स्मरस्तम्भौ स्मरस्तम्भाः
द्वितीयास्मरस्तम्भम् स्मरस्तम्भौ स्मरस्तम्भान्
तृतीयास्मरस्तम्भेन स्मरस्तम्भाभ्याम् स्मरस्तम्भैः स्मरस्तम्भेभिः
चतुर्थीस्मरस्तम्भाय स्मरस्तम्भाभ्याम् स्मरस्तम्भेभ्यः
पञ्चमीस्मरस्तम्भात् स्मरस्तम्भाभ्याम् स्मरस्तम्भेभ्यः
षष्ठीस्मरस्तम्भस्य स्मरस्तम्भयोः स्मरस्तम्भानाम्
सप्तमीस्मरस्तम्भे स्मरस्तम्भयोः स्मरस्तम्भेषु

समास स्मरस्तम्भ

अव्यय ॰स्मरस्तम्भम् ॰स्मरस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria