सुबन्तावली ?स्मरमुष्

Roma

पुमान्एकद्विबहु
प्रथमास्मरमुट् स्मरमुषौ स्मरमुषः
सम्बोधनम्स्मरमुट् स्मरमुषौ स्मरमुषः
द्वितीयास्मरमुषम् स्मरमुषौ स्मरमुषः
तृतीयास्मरमुषा स्मरमुड्भ्याम् स्मरमुड्भिः
चतुर्थीस्मरमुषे स्मरमुड्भ्याम् स्मरमुड्भ्यः
पञ्चमीस्मरमुषः स्मरमुड्भ्याम् स्मरमुड्भ्यः
षष्ठीस्मरमुषः स्मरमुषोः स्मरमुषाम्
सप्तमीस्मरमुषि स्मरमुषोः स्मरमुट्सु

समास स्मरमुट्

अव्यय ॰स्मरमुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria