सुबन्तावली ?स्मरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमास्मरमयम् स्मरमये स्मरमयाणि
सम्बोधनम्स्मरमय स्मरमये स्मरमयाणि
द्वितीयास्मरमयम् स्मरमये स्मरमयाणि
तृतीयास्मरमयेण स्मरमयाभ्याम् स्मरमयैः
चतुर्थीस्मरमयाय स्मरमयाभ्याम् स्मरमयेभ्यः
पञ्चमीस्मरमयात् स्मरमयाभ्याम् स्मरमयेभ्यः
षष्ठीस्मरमयस्य स्मरमययोः स्मरमयाणाम्
सप्तमीस्मरमये स्मरमययोः स्मरमयेषु

समास स्मरमय

अव्यय ॰स्मरमयम् ॰स्मरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria