सुबन्तावली ?स्मरज्वर

Roma

पुमान्एकद्विबहु
प्रथमास्मरज्वरः स्मरज्वरौ स्मरज्वराः
सम्बोधनम्स्मरज्वर स्मरज्वरौ स्मरज्वराः
द्वितीयास्मरज्वरम् स्मरज्वरौ स्मरज्वरान्
तृतीयास्मरज्वरेण स्मरज्वराभ्याम् स्मरज्वरैः स्मरज्वरेभिः
चतुर्थीस्मरज्वराय स्मरज्वराभ्याम् स्मरज्वरेभ्यः
पञ्चमीस्मरज्वरात् स्मरज्वराभ्याम् स्मरज्वरेभ्यः
षष्ठीस्मरज्वरस्य स्मरज्वरयोः स्मरज्वराणाम्
सप्तमीस्मरज्वरे स्मरज्वरयोः स्मरज्वरेषु

समास स्मरज्वर

अव्यय ॰स्मरज्वरम् ॰स्मरज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria