Declension table of smaragṛha

Deva

NeuterSingularDualPlural
Nominativesmaragṛham smaragṛhe smaragṛhāṇi
Vocativesmaragṛha smaragṛhe smaragṛhāṇi
Accusativesmaragṛham smaragṛhe smaragṛhāṇi
Instrumentalsmaragṛheṇa smaragṛhābhyām smaragṛhaiḥ
Dativesmaragṛhāya smaragṛhābhyām smaragṛhebhyaḥ
Ablativesmaragṛhāt smaragṛhābhyām smaragṛhebhyaḥ
Genitivesmaragṛhasya smaragṛhayoḥ smaragṛhāṇām
Locativesmaragṛhe smaragṛhayoḥ smaragṛheṣu

Compound smaragṛha -

Adverb -smaragṛham -smaragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria