सुबन्तावली ?स्मरदुर्मद

Roma

पुमान्एकद्विबहु
प्रथमास्मरदुर्मदः स्मरदुर्मदौ स्मरदुर्मदाः
सम्बोधनम्स्मरदुर्मद स्मरदुर्मदौ स्मरदुर्मदाः
द्वितीयास्मरदुर्मदम् स्मरदुर्मदौ स्मरदुर्मदान्
तृतीयास्मरदुर्मदेन स्मरदुर्मदाभ्याम् स्मरदुर्मदैः स्मरदुर्मदेभिः
चतुर्थीस्मरदुर्मदाय स्मरदुर्मदाभ्याम् स्मरदुर्मदेभ्यः
पञ्चमीस्मरदुर्मदात् स्मरदुर्मदाभ्याम् स्मरदुर्मदेभ्यः
षष्ठीस्मरदुर्मदस्य स्मरदुर्मदयोः स्मरदुर्मदानाम्
सप्तमीस्मरदुर्मदे स्मरदुर्मदयोः स्मरदुर्मदेषु

समास स्मरदुर्मद

अव्यय ॰स्मरदुर्मदम् ॰स्मरदुर्मदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria