सुबन्तावली ?स्मरचक्र

Roma

पुमान्एकद्विबहु
प्रथमास्मरचक्रः स्मरचक्रौ स्मरचक्राः
सम्बोधनम्स्मरचक्र स्मरचक्रौ स्मरचक्राः
द्वितीयास्मरचक्रम् स्मरचक्रौ स्मरचक्रान्
तृतीयास्मरचक्रेण स्मरचक्राभ्याम् स्मरचक्रैः स्मरचक्रेभिः
चतुर्थीस्मरचक्राय स्मरचक्राभ्याम् स्मरचक्रेभ्यः
पञ्चमीस्मरचक्रात् स्मरचक्राभ्याम् स्मरचक्रेभ्यः
षष्ठीस्मरचक्रस्य स्मरचक्रयोः स्मरचक्राणाम्
सप्तमीस्मरचक्रे स्मरचक्रयोः स्मरचक्रेषु

समास स्मरचक्र

अव्यय ॰स्मरचक्रम् ॰स्मरचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria