सुबन्तावली ?स्मरबाणपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमास्मरबाणपङ्क्तिः स्मरबाणपङ्क्ती स्मरबाणपङ्क्तयः
सम्बोधनम्स्मरबाणपङ्क्ते स्मरबाणपङ्क्ती स्मरबाणपङ्क्तयः
द्वितीयास्मरबाणपङ्क्तिम् स्मरबाणपङ्क्ती स्मरबाणपङ्क्तीः
तृतीयास्मरबाणपङ्क्त्या स्मरबाणपङ्क्तिभ्याम् स्मरबाणपङ्क्तिभिः
चतुर्थीस्मरबाणपङ्क्त्यै स्मरबाणपङ्क्तये स्मरबाणपङ्क्तिभ्याम् स्मरबाणपङ्क्तिभ्यः
पञ्चमीस्मरबाणपङ्क्त्याः स्मरबाणपङ्क्तेः स्मरबाणपङ्क्तिभ्याम् स्मरबाणपङ्क्तिभ्यः
षष्ठीस्मरबाणपङ्क्त्याः स्मरबाणपङ्क्तेः स्मरबाणपङ्क्त्योः स्मरबाणपङ्क्तीनाम्
सप्तमीस्मरबाणपङ्क्त्याम् स्मरबाणपङ्क्तौ स्मरबाणपङ्क्त्योः स्मरबाणपङ्क्तिषु

समास स्मरबाणपङ्क्ति

अव्यय ॰स्मरबाणपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria