सुबन्तावली स्मरानल

Roma

पुमान्एकद्विबहु
प्रथमास्मरानलः स्मरानलौ स्मरानलाः
सम्बोधनम्स्मरानल स्मरानलौ स्मरानलाः
द्वितीयास्मरानलम् स्मरानलौ स्मरानलान्
तृतीयास्मरानलेन स्मरानलाभ्याम् स्मरानलैः स्मरानलेभिः
चतुर्थीस्मरानलाय स्मरानलाभ्याम् स्मरानलेभ्यः
पञ्चमीस्मरानलात् स्मरानलाभ्याम् स्मरानलेभ्यः
षष्ठीस्मरानलस्य स्मरानलयोः स्मरानलानाम्
सप्तमीस्मरानले स्मरानलयोः स्मरानलेषु

समास स्मरानल

अव्यय ॰स्मरानलम् ॰स्मरानलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria