Declension table of smarāṅkuśa

Deva

MasculineSingularDualPlural
Nominativesmarāṅkuśaḥ smarāṅkuśau smarāṅkuśāḥ
Vocativesmarāṅkuśa smarāṅkuśau smarāṅkuśāḥ
Accusativesmarāṅkuśam smarāṅkuśau smarāṅkuśān
Instrumentalsmarāṅkuśena smarāṅkuśābhyām smarāṅkuśaiḥ smarāṅkuśebhiḥ
Dativesmarāṅkuśāya smarāṅkuśābhyām smarāṅkuśebhyaḥ
Ablativesmarāṅkuśāt smarāṅkuśābhyām smarāṅkuśebhyaḥ
Genitivesmarāṅkuśasya smarāṅkuśayoḥ smarāṅkuśānām
Locativesmarāṅkuśe smarāṅkuśayoḥ smarāṅkuśeṣu

Compound smarāṅkuśa -

Adverb -smarāṅkuśam -smarāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria