Declension table of ?smāyitavya

Deva

NeuterSingularDualPlural
Nominativesmāyitavyam smāyitavye smāyitavyāni
Vocativesmāyitavya smāyitavye smāyitavyāni
Accusativesmāyitavyam smāyitavye smāyitavyāni
Instrumentalsmāyitavyena smāyitavyābhyām smāyitavyaiḥ
Dativesmāyitavyāya smāyitavyābhyām smāyitavyebhyaḥ
Ablativesmāyitavyāt smāyitavyābhyām smāyitavyebhyaḥ
Genitivesmāyitavyasya smāyitavyayoḥ smāyitavyānām
Locativesmāyitavye smāyitavyayoḥ smāyitavyeṣu

Compound smāyitavya -

Adverb -smāyitavyam -smāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria