Declension table of ?smāyitavya

Deva

MasculineSingularDualPlural
Nominativesmāyitavyaḥ smāyitavyau smāyitavyāḥ
Vocativesmāyitavya smāyitavyau smāyitavyāḥ
Accusativesmāyitavyam smāyitavyau smāyitavyān
Instrumentalsmāyitavyena smāyitavyābhyām smāyitavyaiḥ smāyitavyebhiḥ
Dativesmāyitavyāya smāyitavyābhyām smāyitavyebhyaḥ
Ablativesmāyitavyāt smāyitavyābhyām smāyitavyebhyaḥ
Genitivesmāyitavyasya smāyitavyayoḥ smāyitavyānām
Locativesmāyitavye smāyitavyayoḥ smāyitavyeṣu

Compound smāyitavya -

Adverb -smāyitavyam -smāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria