Declension table of ?smāyitavat

Deva

MasculineSingularDualPlural
Nominativesmāyitavān smāyitavantau smāyitavantaḥ
Vocativesmāyitavan smāyitavantau smāyitavantaḥ
Accusativesmāyitavantam smāyitavantau smāyitavataḥ
Instrumentalsmāyitavatā smāyitavadbhyām smāyitavadbhiḥ
Dativesmāyitavate smāyitavadbhyām smāyitavadbhyaḥ
Ablativesmāyitavataḥ smāyitavadbhyām smāyitavadbhyaḥ
Genitivesmāyitavataḥ smāyitavatoḥ smāyitavatām
Locativesmāyitavati smāyitavatoḥ smāyitavatsu

Compound smāyitavat -

Adverb -smāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria