Declension table of ?smāyita

Deva

NeuterSingularDualPlural
Nominativesmāyitam smāyite smāyitāni
Vocativesmāyita smāyite smāyitāni
Accusativesmāyitam smāyite smāyitāni
Instrumentalsmāyitena smāyitābhyām smāyitaiḥ
Dativesmāyitāya smāyitābhyām smāyitebhyaḥ
Ablativesmāyitāt smāyitābhyām smāyitebhyaḥ
Genitivesmāyitasya smāyitayoḥ smāyitānām
Locativesmāyite smāyitayoḥ smāyiteṣu

Compound smāyita -

Adverb -smāyitam -smāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria