Declension table of ?smāyayitavyā

Deva

FeminineSingularDualPlural
Nominativesmāyayitavyā smāyayitavye smāyayitavyāḥ
Vocativesmāyayitavye smāyayitavye smāyayitavyāḥ
Accusativesmāyayitavyām smāyayitavye smāyayitavyāḥ
Instrumentalsmāyayitavyayā smāyayitavyābhyām smāyayitavyābhiḥ
Dativesmāyayitavyāyai smāyayitavyābhyām smāyayitavyābhyaḥ
Ablativesmāyayitavyāyāḥ smāyayitavyābhyām smāyayitavyābhyaḥ
Genitivesmāyayitavyāyāḥ smāyayitavyayoḥ smāyayitavyānām
Locativesmāyayitavyāyām smāyayitavyayoḥ smāyayitavyāsu

Adverb -smāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria