सुबन्तावली ?स्माययिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्माययिष्यमाणः स्माययिष्यमाणौ स्माययिष्यमाणाः
सम्बोधनम्स्माययिष्यमाण स्माययिष्यमाणौ स्माययिष्यमाणाः
द्वितीयास्माययिष्यमाणम् स्माययिष्यमाणौ स्माययिष्यमाणान्
तृतीयास्माययिष्यमाणेन स्माययिष्यमाणाभ्याम् स्माययिष्यमाणैः स्माययिष्यमाणेभिः
चतुर्थीस्माययिष्यमाणाय स्माययिष्यमाणाभ्याम् स्माययिष्यमाणेभ्यः
पञ्चमीस्माययिष्यमाणात् स्माययिष्यमाणाभ्याम् स्माययिष्यमाणेभ्यः
षष्ठीस्माययिष्यमाणस्य स्माययिष्यमाणयोः स्माययिष्यमाणानाम्
सप्तमीस्माययिष्यमाणे स्माययिष्यमाणयोः स्माययिष्यमाणेषु

समास स्माययिष्यमाण

अव्यय ॰स्माययिष्यमाणम् ॰स्माययिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria