सुबन्तावली ?स्मार्तपदार्थसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमास्मार्तपदार्थसङ्ग्रहः स्मार्तपदार्थसङ्ग्रहौ स्मार्तपदार्थसङ्ग्रहाः
सम्बोधनम्स्मार्तपदार्थसङ्ग्रह स्मार्तपदार्थसङ्ग्रहौ स्मार्तपदार्थसङ्ग्रहाः
द्वितीयास्मार्तपदार्थसङ्ग्रहम् स्मार्तपदार्थसङ्ग्रहौ स्मार्तपदार्थसङ्ग्रहान्
तृतीयास्मार्तपदार्थसङ्ग्रहेण स्मार्तपदार्थसङ्ग्रहाभ्याम् स्मार्तपदार्थसङ्ग्रहैः स्मार्तपदार्थसङ्ग्रहेभिः
चतुर्थीस्मार्तपदार्थसङ्ग्रहाय स्मार्तपदार्थसङ्ग्रहाभ्याम् स्मार्तपदार्थसङ्ग्रहेभ्यः
पञ्चमीस्मार्तपदार्थसङ्ग्रहात् स्मार्तपदार्थसङ्ग्रहाभ्याम् स्मार्तपदार्थसङ्ग्रहेभ्यः
षष्ठीस्मार्तपदार्थसङ्ग्रहस्य स्मार्तपदार्थसङ्ग्रहयोः स्मार्तपदार्थसङ्ग्रहाणाम्
सप्तमीस्मार्तपदार्थसङ्ग्रहे स्मार्तपदार्थसङ्ग्रहयोः स्मार्तपदार्थसङ्ग्रहेषु

समास स्मार्तपदार्थसङ्ग्रह

अव्यय ॰स्मार्तपदार्थसङ्ग्रहम् ॰स्मार्तपदार्थसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria