Declension table of ?smārayitavya

Deva

NeuterSingularDualPlural
Nominativesmārayitavyam smārayitavye smārayitavyāni
Vocativesmārayitavya smārayitavye smārayitavyāni
Accusativesmārayitavyam smārayitavye smārayitavyāni
Instrumentalsmārayitavyena smārayitavyābhyām smārayitavyaiḥ
Dativesmārayitavyāya smārayitavyābhyām smārayitavyebhyaḥ
Ablativesmārayitavyāt smārayitavyābhyām smārayitavyebhyaḥ
Genitivesmārayitavyasya smārayitavyayoḥ smārayitavyānām
Locativesmārayitavye smārayitavyayoḥ smārayitavyeṣu

Compound smārayitavya -

Adverb -smārayitavyam -smārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria