सुबन्तावली ?स्मारयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्मारयितव्यः स्मारयितव्यौ स्मारयितव्याः
सम्बोधनम्स्मारयितव्य स्मारयितव्यौ स्मारयितव्याः
द्वितीयास्मारयितव्यम् स्मारयितव्यौ स्मारयितव्यान्
तृतीयास्मारयितव्येन स्मारयितव्याभ्याम् स्मारयितव्यैः स्मारयितव्येभिः
चतुर्थीस्मारयितव्याय स्मारयितव्याभ्याम् स्मारयितव्येभ्यः
पञ्चमीस्मारयितव्यात् स्मारयितव्याभ्याम् स्मारयितव्येभ्यः
षष्ठीस्मारयितव्यस्य स्मारयितव्ययोः स्मारयितव्यानाम्
सप्तमीस्मारयितव्ये स्मारयितव्ययोः स्मारयितव्येषु

समास स्मारयितव्य

अव्यय ॰स्मारयितव्यम् ॰स्मारयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria