Declension table of ?smārayiṣyat

Deva

MasculineSingularDualPlural
Nominativesmārayiṣyan smārayiṣyantau smārayiṣyantaḥ
Vocativesmārayiṣyan smārayiṣyantau smārayiṣyantaḥ
Accusativesmārayiṣyantam smārayiṣyantau smārayiṣyataḥ
Instrumentalsmārayiṣyatā smārayiṣyadbhyām smārayiṣyadbhiḥ
Dativesmārayiṣyate smārayiṣyadbhyām smārayiṣyadbhyaḥ
Ablativesmārayiṣyataḥ smārayiṣyadbhyām smārayiṣyadbhyaḥ
Genitivesmārayiṣyataḥ smārayiṣyatoḥ smārayiṣyatām
Locativesmārayiṣyati smārayiṣyatoḥ smārayiṣyatsu

Compound smārayiṣyat -

Adverb -smārayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria