सुबन्तावली ?स्मारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्मारयिष्यन्ती स्मारयिष्यन्त्यौ स्मारयिष्यन्त्यः
सम्बोधनम्स्मारयिष्यन्ति स्मारयिष्यन्त्यौ स्मारयिष्यन्त्यः
द्वितीयास्मारयिष्यन्तीम् स्मारयिष्यन्त्यौ स्मारयिष्यन्तीः
तृतीयास्मारयिष्यन्त्या स्मारयिष्यन्तीभ्याम् स्मारयिष्यन्तीभिः
चतुर्थीस्मारयिष्यन्त्यै स्मारयिष्यन्तीभ्याम् स्मारयिष्यन्तीभ्यः
पञ्चमीस्मारयिष्यन्त्याः स्मारयिष्यन्तीभ्याम् स्मारयिष्यन्तीभ्यः
षष्ठीस्मारयिष्यन्त्याः स्मारयिष्यन्त्योः स्मारयिष्यन्तीनाम्
सप्तमीस्मारयिष्यन्त्याम् स्मारयिष्यन्त्योः स्मारयिष्यन्तीषु

समास स्मारयिष्यन्ति स्मारयिष्यन्ती

अव्यय ॰स्मारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria