Declension table of ?smārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesmārayiṣyamāṇā smārayiṣyamāṇe smārayiṣyamāṇāḥ
Vocativesmārayiṣyamāṇe smārayiṣyamāṇe smārayiṣyamāṇāḥ
Accusativesmārayiṣyamāṇām smārayiṣyamāṇe smārayiṣyamāṇāḥ
Instrumentalsmārayiṣyamāṇayā smārayiṣyamāṇābhyām smārayiṣyamāṇābhiḥ
Dativesmārayiṣyamāṇāyai smārayiṣyamāṇābhyām smārayiṣyamāṇābhyaḥ
Ablativesmārayiṣyamāṇāyāḥ smārayiṣyamāṇābhyām smārayiṣyamāṇābhyaḥ
Genitivesmārayiṣyamāṇāyāḥ smārayiṣyamāṇayoḥ smārayiṣyamāṇānām
Locativesmārayiṣyamāṇāyām smārayiṣyamāṇayoḥ smārayiṣyamāṇāsu

Adverb -smārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria