सुबन्तावली ?स्मारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्मारयिष्यमाणः स्मारयिष्यमाणौ स्मारयिष्यमाणाः
सम्बोधनम्स्मारयिष्यमाण स्मारयिष्यमाणौ स्मारयिष्यमाणाः
द्वितीयास्मारयिष्यमाणम् स्मारयिष्यमाणौ स्मारयिष्यमाणान्
तृतीयास्मारयिष्यमाणेन स्मारयिष्यमाणाभ्याम् स्मारयिष्यमाणैः स्मारयिष्यमाणेभिः
चतुर्थीस्मारयिष्यमाणाय स्मारयिष्यमाणाभ्याम् स्मारयिष्यमाणेभ्यः
पञ्चमीस्मारयिष्यमाणात् स्मारयिष्यमाणाभ्याम् स्मारयिष्यमाणेभ्यः
षष्ठीस्मारयिष्यमाणस्य स्मारयिष्यमाणयोः स्मारयिष्यमाणानाम्
सप्तमीस्मारयिष्यमाणे स्मारयिष्यमाणयोः स्मारयिष्यमाणेषु

समास स्मारयिष्यमाण

अव्यय ॰स्मारयिष्यमाणम् ॰स्मारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria