Declension table of ?smārayamāṇa

Deva

MasculineSingularDualPlural
Nominativesmārayamāṇaḥ smārayamāṇau smārayamāṇāḥ
Vocativesmārayamāṇa smārayamāṇau smārayamāṇāḥ
Accusativesmārayamāṇam smārayamāṇau smārayamāṇān
Instrumentalsmārayamāṇena smārayamāṇābhyām smārayamāṇaiḥ smārayamāṇebhiḥ
Dativesmārayamāṇāya smārayamāṇābhyām smārayamāṇebhyaḥ
Ablativesmārayamāṇāt smārayamāṇābhyām smārayamāṇebhyaḥ
Genitivesmārayamāṇasya smārayamāṇayoḥ smārayamāṇānām
Locativesmārayamāṇe smārayamāṇayoḥ smārayamāṇeṣu

Compound smārayamāṇa -

Adverb -smārayamāṇam -smārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria