Declension table of ?smāpyamāna

Deva

NeuterSingularDualPlural
Nominativesmāpyamānam smāpyamāne smāpyamānāni
Vocativesmāpyamāna smāpyamāne smāpyamānāni
Accusativesmāpyamānam smāpyamāne smāpyamānāni
Instrumentalsmāpyamānena smāpyamānābhyām smāpyamānaiḥ
Dativesmāpyamānāya smāpyamānābhyām smāpyamānebhyaḥ
Ablativesmāpyamānāt smāpyamānābhyām smāpyamānebhyaḥ
Genitivesmāpyamānasya smāpyamānayoḥ smāpyamānānām
Locativesmāpyamāne smāpyamānayoḥ smāpyamāneṣu

Compound smāpyamāna -

Adverb -smāpyamānam -smāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria